Original

वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् ।पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि ॥ ७ ॥

Segmented

वेद-ज्ञानम् च ते कृत्स्नम् तपः च चरितम् महत् पितृपैतामहे राज्ये धुरम् उद्वोढुम् अर्हसि

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
पितृपैतामहे पितृपैतामह pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
धुरम् धुर pos=n,g=m,c=2,n=s
उद्वोढुम् उद्वह् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat