Original

सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः ।तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः ॥ ६ ॥

Segmented

सो ऽयम् चतुर्णाम् एतेषाम् आश्रमाणाम् दुराचरः तम् चर अविमनस् पार्थ दुश्चरम् दुर्बल-इन्द्रियैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
एतेषाम् एतद् pos=n,g=m,c=6,n=p
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
दुराचरः दुराचर pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
अविमनस् अविमनस् pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
दुश्चरम् दुश्चर pos=a,g=m,c=2,n=s
दुर्बल दुर्बल pos=a,comp=y
इन्द्रियैः इन्द्रिय pos=n,g=m,c=3,n=p