Original

गृहस्थं हि सदा देवाः पितर ऋषयस्तथा ।भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते ॥ ४ ॥

Segmented

गृहस्थम् हि सदा देवाः पितर ऋषयः तथा भृत्याः च एव उपजीवन्ति तान् भजस्व महीपते

Analysis

Word Lemma Parse
गृहस्थम् गृहस्थ pos=n,g=m,c=2,n=s
हि हि pos=i
सदा सदा pos=i
देवाः देव pos=n,g=m,c=1,n=p
पितर पितृ pos=n,g=,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तथा तथा pos=i
भृत्याः भृत्य pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
भजस्व भज् pos=v,p=2,n=s,l=lot
महीपते महीपति pos=n,g=m,c=8,n=s