Original

स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि ।न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ॥ ३ ॥

Segmented

स्वधर्मम् चर धर्म-ज्ञ यथाशास्त्रम् यथाविधि न हि गार्हस्थ्यम् उत्सृज्य ते अरण्यम् विधीयते

Analysis

Word Lemma Parse
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
यथाविधि यथाविधि pos=i
pos=i
हि हि pos=i
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat