Original

बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर ।शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ॥ २ ॥

Segmented

बीभत्सोः वचनम् सम्यक् सत्यम् एतद् युधिष्ठिर शास्त्र-दृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः

Analysis

Word Lemma Parse
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
सम्यक् सम्यक् pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
गार्हस्थ्य गार्हस्थ्य pos=a,g=m,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s