Original

सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् ।प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥ १६ ॥

Segmented

सुद्युम्नः च अपि राजर्षिः श्रूयते दण्ड-धारणात् प्राप्तवान् परमाम् सिद्धिम् दक्षः प्राचेतसो यथा

Analysis

Word Lemma Parse
सुद्युम्नः सुद्युम्न pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
दण्ड दण्ड pos=n,comp=y
धारणात् धारण pos=n,g=n,c=5,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
प्राचेतसो प्राचेतस pos=a,g=m,c=1,n=s
यथा यथा pos=i