Original

एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः ।अपि गाथामिमां चापि बृहस्पतिरभाषत ॥ १४ ॥

Segmented

एताः चेष्टाः क्षत्रियाणाम् राजन् संसिद्धि-कारक अपि गाथाम् इमाम् च अपि बृहस्पतिः अभाषत

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
चेष्टाः चेष्टा pos=n,g=f,c=1,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
संसिद्धि संसिद्धि pos=n,comp=y
कारक कारक pos=a,g=f,c=1,n=p
अपि अपि pos=i
गाथाम् गाथा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan