Original

तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते ।बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥ १३ ॥

Segmented

तेषाम् ज्यायः तु कौन्तेय दण्ड-धारणम् उच्यते बलम् हि क्षत्रिये नित्यम् बले दण्डः समाहितः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
ज्यायः ज्यायस् pos=a,g=n,c=1,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
दण्ड दण्ड pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
हि हि pos=i
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
बले बल pos=n,g=m,c=7,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part