Original

एतानि राज्ञां कर्माणि सुकृतानि विशां पते ।इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् ॥ १२ ॥

Segmented

एतानि राज्ञाम् कर्माणि सु कृतानि विशाम् पते इमम् लोकम् अमुम् लोकम् साधयन्ति इति नः श्रुतम्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
सु सु pos=i
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
साधयन्ति साधय् pos=v,p=3,n=p,l=lat
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part