Original

वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा ।द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् ॥ ११ ॥

Segmented

वेद-ज्ञानम् तथा कृत्स्नम् तपः सु चीर्णम् तथा द्रविण-उपार्जनम् भूरि पात्रेषु प्रतिपादनम्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तथा तथा pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
सु सु pos=i
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
द्रविण द्रविण pos=n,comp=y
उपार्जनम् उपार्जन pos=n,g=n,c=1,n=s
भूरि भूरि pos=n,g=n,c=1,n=s
पात्रेषु पात्र pos=n,g=n,c=7,n=p
प्रतिपादनम् प्रतिपादन pos=n,g=n,c=1,n=s