Original

यज्ञो विद्या समुत्थानमसंतोषः श्रियं प्रति ।दण्डधारणमत्युग्रं प्रजानां परिपालनम् ॥ १० ॥

Segmented

यज्ञो विद्या समुत्थानम् असंतोषः श्रियम् प्रति दण्ड-धारणम् अति उग्रम् प्रजानाम् परिपालनम्

Analysis

Word Lemma Parse
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
समुत्थानम् समुत्थान pos=n,g=n,c=1,n=s
असंतोषः असंतोष pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
दण्ड दण्ड pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालनम् परिपालन pos=n,g=n,c=1,n=s