Original

वैशंपायन उवाच ।एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत ।नोवाच किंचित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु कौन्तेयो गुडाकेशेन भारत न उवाच किंचित् कौरव्यः ततस् द्वैपायनो ऽब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
गुडाकेशेन गुडाकेश pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan