Original

प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति ।राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ॥ ९ ॥

Segmented

प्रज्ञा संयोजयति अर्थैः प्रज्ञा श्रेयो ऽधिगच्छति राजानो भुञ्जते राज्यम् प्रज्ञया तुल्य-लक्षणाः

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
संयोजयति संयोजय् pos=v,p=3,n=s,l=lat
अर्थैः अर्थ pos=n,g=m,c=3,n=p
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
तुल्य तुल्य pos=a,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p