Original

स्वभावो हि विनाशाय मोहकर्ममनोभवः ।निरुक्तमेतयोरेतत्स्वभावपरभावयोः ॥ ६ ॥

Segmented

स्वभावो हि विनाशाय मोह-कर्म-मनोभवः निरुक्तम् एतयोः एतत् स्वभाव-पर-भावयोः

Analysis

Word Lemma Parse
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
हि हि pos=i
विनाशाय विनाश pos=n,g=m,c=4,n=s
मोह मोह pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
मनोभवः मनोभव pos=n,g=m,c=1,n=s
निरुक्तम् निरुक्त pos=n,g=n,c=1,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
एतत् एतद् pos=n,g=n,c=1,n=s
स्वभाव स्वभाव pos=n,comp=y
पर पर pos=n,comp=y
भावयोः भाव pos=n,g=m,c=6,n=d