Original

ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः ।स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ॥ ५ ॥

Segmented

ये च एनम् पक्षम् आश्रित्य वर्तयन्ति अल्प-चेतसः स्वभावम् कारणम् ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p