Original

येषां चैकान्तभावेन स्वभावः कारणं मतम् ।पूत्वा तृणबुसीकां वै ते लभन्ते न किंचन ॥ ४ ॥

Segmented

येषाम् च एकान्त-भावेन स्वभावः कारणम् मतम् पूत्वा तृणबुसीकाम् वै ते लभन्ते न

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
एकान्त एकान्त pos=a,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
पूत्वा पू pos=vi
तृणबुसीकाम् वै pos=i
वै तद् pos=n,g=m,c=1,n=p
ते लभ् pos=v,p=3,n=p,l=lat
लभन्ते pos=i
कश्चन pos=n,g=n,c=2,n=s