Original

व्यास उवाच ।यस्तु पश्येत्स्वभावेन विना भावमचेतनः ।पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ॥ ३ ॥

Segmented

व्यास उवाच यः तु पश्येत् स्वभावेन विना भावम् अचेतनः पुष्यते च पुनः सर्वान् प्रज्ञया मुक्त-हेतुकः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
विना विना pos=i
भावम् भाव pos=n,g=m,c=2,n=s
अचेतनः अचेतन pos=a,g=m,c=1,n=s
पुष्यते पुष् pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
मुक्त मुच् pos=va,comp=y,f=part
हेतुकः हेतुक pos=a,g=m,c=1,n=s