Original

आदिं ते निधनं चैव कर्म चातीत्य सर्वशः ।चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः ॥ २५ ॥

Segmented

आदिम् ते निधनम् च एव कर्म च अतीत्य सर्वशः चतुर्विधस्य भूतस्य सर्वस्य ईशाः स्वयंभुवः

Analysis

Word Lemma Parse
आदिम् आदि pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
अतीत्य अती pos=vi
सर्वशः सर्वशस् pos=i
चतुर्विधस्य चतुर्विध pos=a,g=n,c=6,n=s
भूतस्य भूत pos=n,g=n,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
ईशाः ईश pos=n,g=m,c=1,n=p
स्वयंभुवः स्वयम्भु pos=n,g=m,c=1,n=p