Original

तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् ।तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन ॥ २४ ॥

Segmented

तेषु विश्वम् इदम् भूतम् साग्रम् च जगद् आहितम् तेषाम् माहात्म्य-भावस्य सदृशम् न अस्ति किंचन

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
विश्वम् विश्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
साग्रम् साग्र pos=a,g=n,c=1,n=s
pos=i
जगद् जगन्त् pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
माहात्म्य माहात्म्य pos=n,comp=y
भावस्य भाव pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s