Original

अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम् ।जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ॥ २३ ॥

Segmented

अन्तः स्थम् च बहिष्ठम् च ये जानन्ति तान् नमस्यामः ते देवाः तात ते द्विजाः

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
स्थम् स्थ pos=a,g=m,c=2,n=s
pos=i
बहिष्ठम् बहिष्ठ pos=a,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामः नमस्य् pos=v,p=1,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p