Original

धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः ।शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ॥ २२ ॥

Segmented

धर्म-ज्ञान-प्रतिष्ठम् हि तम् देवा ब्राह्मणम् विदुः शब्दब्रह्मणि निष्णातम् परे च कृत-निश्चयम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
प्रतिष्ठम् प्रतिष्ठा pos=n,g=m,c=2,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
शब्दब्रह्मणि शब्दब्रह्मन् pos=n,g=n,c=7,n=s
निष्णातम् निष्णात pos=a,g=m,c=2,n=s
परे पर pos=n,g=n,c=7,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयम् निश्चय pos=n,g=m,c=2,n=s