Original

प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च ।आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ॥ २० ॥

Segmented

प्रवक्तॄणि द्वयानि आहुः आत्म-ज्ञानि इतराणि च आत्म-ज्ञानि विशिष्टानि जन्म-अजन्मन्-उपधारणात्

Analysis

Word Lemma Parse
प्रवक्तॄणि प्रवक्तृ pos=a,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
आत्म आत्मन् pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i
आत्म आत्मन् pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
जन्म जन्मन् pos=n,comp=y
अजन्मन् अजन्मन् pos=n,comp=y
उपधारणात् उपधारण pos=n,g=n,c=5,n=s