Original

शुक उवाच ।किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम् ।प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ॥ २ ॥

Segmented

शुक उवाच किम् तत् ज्ञानम् अथो विद्या यया निस्तरति द्वयम् प्रवृत्ति-लक्षणः धर्मो निवृत्तिः इति च एव हि

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अथो अथो pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
निस्तरति निस्तृ pos=v,p=3,n=s,l=lat
द्वयम् द्वय pos=n,g=n,c=2,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
इति इति pos=i
pos=i
एव एव pos=i
हि हि pos=i