Original

विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः ।सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ॥ १९ ॥

Segmented

विज्ञायन्ते हि यैः वेदाः सर्व-धर्म-क्रिया-फलाः स यज्ञाः स खिलाः वेदाः प्रवक्तृभ्यो विनिःसृताः

Analysis

Word Lemma Parse
विज्ञायन्ते विज्ञा pos=v,p=3,n=p,l=lat
हि हि pos=i
यैः यद् pos=n,g=n,c=3,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
खिलाः खिल pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
प्रवक्तृभ्यो प्रवक्तृ pos=a,g=m,c=5,n=p
विनिःसृताः विनिःसृ pos=va,g=m,c=1,n=p,f=part