Original

वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च ।प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ॥ १८ ॥

Segmented

वेद-ज्ञानि द्वयानि आहुः प्रवक्तृ इतराणि च प्रवक्तॄणि विशिष्टानि सर्व-धर्म-उपधारणात्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
प्रवक्तृ प्रवक्तृ pos=a,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i
प्रवक्तॄणि प्रवक्तृ pos=a,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपधारणात् उपधारण pos=n,g=n,c=5,n=s