Original

धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च ।वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ॥ १७ ॥

Segmented

धर्म-ज्ञानि द्वयानि आहुः वेद-ज्ञानि इतराणि च वेद-ज्ञानि विशिष्टानि वेदो हि एषु प्रतिष्ठितः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i
वेद वेद pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
वेदो वेद pos=n,g=m,c=1,n=s
हि हि pos=i
एषु इदम् pos=n,g=n,c=7,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part