Original

मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च ।धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ॥ १६ ॥

Segmented

मध्यमानि द्वयानि आहुः धर्म-ज्ञानि इतराणि च धर्म-ज्ञानि विशिष्टानि कार्य-अकार्य-उपधारणात्

Analysis

Word Lemma Parse
मध्यमानि मध्यम pos=a,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i
धर्म धर्म pos=n,comp=y
ज्ञानि ज्ञ pos=a,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
उपधारणात् उपधारण pos=n,g=n,c=5,n=s