Original

पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च ।मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ॥ १५ ॥

Segmented

पार्थिवानि द्वयानि आहुः मध्यमानि उत्तमानि च मध्यमानि विशिष्टानि जाति-धर्म-उपधारणात्

Analysis

Word Lemma Parse
पार्थिवानि पार्थिव pos=a,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
मध्यमानि मध्यम pos=a,g=n,c=2,n=p
उत्तमानि उत्तम pos=a,g=n,c=2,n=p
pos=i
मध्यमानि मध्यम pos=a,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
जाति जाति pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपधारणात् उपधारण pos=n,g=n,c=5,n=s