Original

द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च ।पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ॥ १४ ॥

Segmented

द्वि-पदानि द्वयानि आहुः पार्थिवानि इतराणि च पार्थिवानि विशिष्टानि तानि हि अन्नानि भुञ्जते

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
पदानि पद pos=n,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पार्थिवानि पार्थिव pos=a,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i
पार्थिवानि पार्थिव pos=a,g=n,c=1,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
हि हि pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat