Original

आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च ।बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ॥ १३ ॥

Segmented

आहुः द्वि-बहु-पादानि जङ्गमानि द्वयानि च बहुपाद्भ्यो विशिष्टानि द्वि-पादानि बहूनि अपि

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
द्वि द्वि pos=n,comp=y
बहु बहु pos=a,comp=y
पादानि पाद pos=n,g=n,c=2,n=p
जङ्गमानि जङ्गम pos=a,g=n,c=2,n=p
द्वयानि द्वय pos=n,g=n,c=2,n=p
pos=i
बहुपाद्भ्यो बहुपाद् pos=n,g=m,c=5,n=p
विशिष्टानि विशिष् pos=va,g=n,c=1,n=p,f=part
द्वि द्वि pos=n,comp=y
पादानि पाद pos=n,g=n,c=1,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
अपि अपि pos=i