Original

पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते ।विद्यया तात सृष्टानां विद्यैव परमा गतिः ॥ १० ॥

Segmented

पारावर्यम् तु भूतानाम् ज्ञानेन एव उपलभ्यते विद्यया तात सृष्टानाम् विद्या एव परमा गतिः

Analysis

Word Lemma Parse
पारावर्यम् पारावर्य pos=n,g=n,c=1,n=s
तु तु pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
एव एव pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
विद्यया विद्या pos=n,g=f,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
सृष्टानाम् सृज् pos=va,g=m,c=6,n=p,f=part
विद्या विद्या pos=n,g=f,c=1,n=s
एव एव pos=i
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s