Original

व्यास उवाच ।अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः ।उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत् ॥ १ ॥

Segmented

व्यास उवाच अथ ज्ञान-प्लवम् धीरो गृहीत्वा शान्तिम् आस्थितः उन्मज्ज् च निमज्ज् च ज्ञानम् एव अभिसंश्रयेत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ज्ञान ज्ञान pos=n,comp=y
प्लवम् प्लव pos=n,g=m,c=2,n=s
धीरो धीर pos=a,g=m,c=1,n=s
गृहीत्वा ग्रह् pos=vi
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
उन्मज्ज् उन्मज्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
निमज्ज् निमज्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
एव एव pos=i
अभिसंश्रयेत् अभिसंश्रि pos=v,p=3,n=s,l=vidhilin