Original

चेतनाबन्धुरश्चारुराचारग्रहनेमिवान् ।दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥ ९ ॥

Segmented

चेतना-बन्धुरः चारुः आचार-ग्रह-नेमिवत् दर्शन-स्पर्शन-वहः घ्राण-श्रवण-वाहनः

Analysis

Word Lemma Parse
चेतना चेतना pos=n,comp=y
बन्धुरः बन्धुर pos=n,g=m,c=1,n=s
चारुः चारु pos=a,g=m,c=1,n=s
आचार आचार pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
नेमिवत् नेमिवत् pos=a,g=m,c=1,n=s
दर्शन दर्शन pos=n,comp=y
स्पर्शन स्पर्शन pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
घ्राण घ्राण pos=n,comp=y
श्रवण श्रवण pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s