Original

तरत्येव महादुर्गं जरामरणसागरम् ।एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः ।अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते ॥ ७ ॥

Segmented

तरति एव महा-दुर्गम् जरा-मरण-सागरम् एवम् हि एतेन योगेन युञ्जानो अपि एकम् अन्ततः अपि जिज्ञासमानो हि शब्दब्रह्म अतिवर्तते

Analysis

Word Lemma Parse
तरति तृ pos=v,p=3,n=s,l=lat
एव एव pos=i
महा महत् pos=a,comp=y
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
जरा जरा pos=n,comp=y
मरण मरण pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
हि हि pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
योगेन योग pos=n,g=m,c=3,n=s
युञ्जानो युज् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
एकम् एक pos=n,g=m,c=2,n=s
अन्ततः अन्ततस् pos=i
अपि अपि pos=i
जिज्ञासमानो जिज्ञास् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
शब्दब्रह्म शब्दब्रह्मन् pos=n,g=n,c=2,n=s
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat