Original

यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः ।यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता ॥ ६ ॥

Segmented

यदि वा धार्मिको यज्वा यदि वा पाप-कृत्तमः यदि वा पुरुष-व्याघ्रः यदि वा क्लैब्य-धारिता

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
यज्वा यज्वन् pos=a,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
पाप पाप pos=n,comp=y
कृत्तमः कृत्तम pos=a,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
क्लैब्य क्लैब्य pos=n,comp=y
धारिता धारितृ pos=a,g=m,c=1,n=s