Original

एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः ।यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः ॥ ५ ॥

Segmented

एतेषाम् चेद् अनुद्रष्टा पुरुषो ऽपि सु दारुणः यदि वा सर्व-वेद-ज्ञः यदि वा अपि अनृचः ऽजपः

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=n,c=6,n=p
चेद् चेद् pos=i
अनुद्रष्टा अनुद्रष्टृ pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
अनृचः अनृच pos=a,g=m,c=1,n=s
ऽजपः अजप pos=n,g=m,c=1,n=s