Original

चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च ।यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ।ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ॥ ४ ॥

Segmented

चक्षुः आचार-विद् प्राज्ञो मनसा दर्शनेन च यच्छेद् वाच्-मनसी बुद्ध्या य इच्छेत् ज्ञानम् उत्तमम् ज्ञानेन यच्छेद् आत्मानम् य इच्छेत् शान्तिम् आत्मनः

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
आचार आचार pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
pos=i
यच्छेद् यम् pos=v,p=3,n=s,l=vidhilin
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=2,n=d
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
यच्छेद् यम् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s