Original

इत्येषा भावजा बुद्धिः कथिता ते न संशयः ।एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति ॥ ३८ ॥

Segmented

इति एषा भाव-जा बुद्धिः कथिता ते न संशयः एवम् भवति निर्द्वंद्वो ब्रह्माणम् च अधिगच्छति

Analysis

Word Lemma Parse
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
भाव भाव pos=n,comp=y
जा pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
निर्द्वंद्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat