Original

अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे ।योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ॥ ३७ ॥

Segmented

अथ योगाद् विमुच्यन्ते कारणैः यैः निबोध मे योग-ऐश्वर्यम् अतिक्रान्तो यो ऽतिक्रामति मुच्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
योगाद् योग pos=n,g=m,c=5,n=s
विमुच्यन्ते विमुच् pos=v,p=3,n=p,l=lat
कारणैः कारण pos=n,g=n,c=3,n=p
यैः यद् pos=n,g=n,c=3,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
योग योग pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अतिक्रान्तो अतिक्रम् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽतिक्रामति अतिक्रम् pos=v,p=3,n=s,l=lat
मुच्यते मुच् pos=v,p=3,n=s,l=lat