Original

अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः ।नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः ।अहिंस्रः सर्वभूतानामीदृक्सांख्यो विमुच्यते ॥ ३६ ॥

Segmented

अलोलुपो ऽव्यथो दान्तो न कृती न निराकृतिः न अस्य इन्द्रियम् अनेकाग्रम् न अतिक्षिप्-मनोरथः अहिंस्रः सर्व-भूतानाम् ईदृक् सांख्यो विमुच्यते

Analysis

Word Lemma Parse
अलोलुपो अलोलुप pos=a,g=m,c=1,n=s
ऽव्यथो अव्यथ pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
निराकृतिः निराकृति pos=a,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
अनेकाग्रम् अनेकाग्र pos=a,g=n,c=1,n=s
pos=i
अतिक्षिप् अतिक्षिप् pos=va,comp=y,f=part
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
अहिंस्रः अहिंस्र pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ईदृक् ईदृश् pos=a,g=m,c=1,n=s
सांख्यो सांख्य pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat