Original

समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते ।नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥ ३५ ॥

Segmented

समः सर्वेषु भूतेषु ब्रह्माणम् अभिवर्तते न एव इच्छति न च अनिच्छः यात्रा-मात्र-व्यवस्थितः

Analysis

Word Lemma Parse
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अनिच्छः अनिच्छ pos=a,g=m,c=1,n=s
यात्रा यात्रा pos=n,comp=y
मात्र मात्र pos=n,comp=y
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part