Original

आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् ।वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥ ३४ ॥

Segmented

आक्रुष्टः ताडितः च एव मैत्रेण धिया अति न अशुभम् वाग्दण्ड-कर्म-मनसाम् त्रयाणाम् च निवर्तकः

Analysis

Word Lemma Parse
आक्रुष्टः आक्रुश् pos=va,g=m,c=1,n=s,f=part
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
मैत्रेण मैत्र pos=n,g=n,c=3,n=s
धिया धी pos=n,g=f,c=3,n=s
अति अति pos=i
pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s
वाग्दण्ड वाग्दण्ड pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
मनसाम् मनस् pos=n,g=m,c=6,n=p
त्रयाणाम् त्रि pos=n,g=n,c=6,n=p
pos=i
निवर्तकः निवर्तक pos=a,g=m,c=1,n=s