Original

निर्ममश्चानहंकारो निर्द्वंद्वश्छिन्नसंशयः ।नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ॥ ३३ ॥

Segmented

निर्ममः च अनहंकारः निर्द्वन्द्वः छिन्न-संशयः न एव क्रुध्यति न द्वेष्टि न अनृताः भाषते गिरः

Analysis

Word Lemma Parse
निर्ममः निर्मम pos=a,g=m,c=1,n=s
pos=i
अनहंकारः अनहंकार pos=a,g=m,c=1,n=s
निर्द्वन्द्वः निर्द्वंद्व pos=a,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
क्रुध्यति क्रुध् pos=v,p=3,n=s,l=lat
pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
pos=i
अनृताः अनृत pos=a,g=f,c=2,n=p
भाषते भाष् pos=v,p=3,n=s,l=lat
गिरः गिर् pos=n,g=f,c=2,n=p