Original

द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः ।विषयात्प्रतिसंहारः सांख्यानां सिद्धिलक्षणम् ॥ ३२ ॥

Segmented

द्वौ आत्मानः च वेदेषु विषयेषु च रज्यतः विषयात् प्रतिसंहारः सांख्यानाम् सिद्धि-लक्षणम्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
आत्मानः आत्मन् pos=n,g=m,c=1,n=d
pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
रज्यतः रञ्ज् pos=v,p=3,n=d,l=lat
विषयात् विषय pos=n,g=m,c=5,n=s
प्रतिसंहारः प्रतिसंहार pos=n,g=m,c=1,n=s
सांख्यानाम् सांख्य pos=n,g=m,c=6,n=p
सिद्धि सिद्धि pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s