Original

चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते ।व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत् ।सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् ॥ ३१ ॥

Segmented

चतुः-लक्षण-जम् तु अन्यम् चतुर्वर्गम् प्रचक्षते व्यक्तम् अव्यक्त-जम् च एव तथा बुद्धम् अथ इतरत् सत्त्वम् क्षेत्रज्ञ इति एतत् द्वयम् अपि अनुदर्शितम्

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तु तु pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
चतुर्वर्गम् चतुर्वर्ग pos=n,g=m,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
अव्यक्त अव्यक्त pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
बुद्धम् बुध् pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
इतरत् इतर pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
द्वयम् द्वय pos=n,g=n,c=1,n=s
अपि अपि pos=i
अनुदर्शितम् अनुदर्शय् pos=va,g=n,c=1,n=s,f=part