Original

विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् ।द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥ ३० ॥

Segmented

विपरीतम् अतो यत् तु तद् अव्यक्तम् उदाहृतम् द्वौ आत्मानः च वेदेषु सिद्धान्तेषु अपि उदाहृतौ

Analysis

Word Lemma Parse
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
अतो अतस् pos=i
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
द्वौ द्वि pos=n,g=m,c=1,n=d
आत्मानः आत्मन् pos=n,g=m,c=1,n=d
pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
सिद्धान्तेषु सिद्धान्त pos=n,g=m,c=7,n=p
अपि अपि pos=i
उदाहृतौ उदाहृ pos=va,g=m,c=1,n=d,f=part