Original

छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश ।दशकर्मसुखानर्थानुपायापायनिर्भयः ॥ ३ ॥

Segmented

छिन्न-दोषः मुनिः योगान् युक्तो युञ्जीत द्वादश दश-कर्म-सुखान् अर्थान् उपाय-अपाय-निर्भयः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
दोषः दोष pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
योगान् योग pos=n,g=m,c=2,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
युञ्जीत युज् pos=v,p=3,n=s,l=vidhilin
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
दश दशन् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
सुखान् सुख pos=a,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
उपाय उपाय pos=n,comp=y
अपाय अपाय pos=n,comp=y
निर्भयः निर्भय pos=a,g=m,c=1,n=s