Original

प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् ।जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥ २९ ॥

Segmented

प्रोक्तम् तद् व्यक्तम् इति एव जायते वर्धते च यत् जीर्यते म्रियते च एव चतुर्भिः लक्षणैः युतम्

Analysis

Word Lemma Parse
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
जायते जन् pos=v,p=3,n=s,l=lat
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
यत् यद् pos=n,g=n,c=1,n=s
जीर्यते जृ pos=v,p=3,n=s,l=lat
म्रियते मृ pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
चतुर्भिः चतुर् pos=n,g=n,c=3,n=p
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
युतम् युत pos=a,g=n,c=1,n=s