Original

पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् ।योगे सांख्येऽपि च तथा विशेषांस्तत्र मे शृणु ॥ २८ ॥

Segmented

पञ्चविंशति-तत्त्वानि तुल्यानि उभयतस् समम् योगे सांख्ये ऽपि च तथा विशेषान् तत्र मे शृणु

Analysis

Word Lemma Parse
पञ्चविंशति पञ्चविंशति pos=n,comp=y
तत्त्वानि तत्त्व pos=n,g=n,c=1,n=p
तुल्यानि तुल्य pos=a,g=n,c=1,n=p
उभयतस् उभयतस् pos=i
समम् समम् pos=i
योगे योग pos=n,g=m,c=7,n=s
सांख्ये सांख्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
तथा तथा pos=i
विशेषान् विशेष pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot