Original

निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते ।तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ॥ २६ ॥

Segmented

निर्दोषा प्रतिभा हि एनम् कृत्स्ना समभिवर्तते तथा एव व्यक्तम् आत्मानम् अव्यक्तम् प्रतिपद्यते

Analysis

Word Lemma Parse
निर्दोषा निर्दोष pos=a,g=f,c=1,n=s
प्रतिभा प्रतिभा pos=n,g=f,c=1,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
समभिवर्तते समभिवृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat